________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 10.1 मूढः प्राह वयस्य त्वं किं गतेन करिष्यसि / रमणीयमिदं दीपं किं न पश्यसि मर्वतः // पद्मखण्डग्टहोद्यानसरोवरविभूषितम् / विहारारामपुष्पान्यं वनराजिविराजितम् // तदत्र सुचिरं तावन्मानयित्वा परं सुखम् / पश्चात्वस्थानगमनं करिय्यामो यथेच्छया // स्मृतं मयापि बोहित्थं रत्नानां मित्र वर्तते / ततस्तद्दर्शितं तेन चारोळहित्यमञ्जमा // अथाक्षशङ्खको मिश्रकाचखण्डादिपूरितम् / तदृष्ट्वा चिन्तयत्येवं स चारुचारचेतनः // अहो वराको मूढोऽयं मूढ एव न संशयः / ग्रस्तः कुतहलेनोचैर्तलोकेन वञ्चितः // तथापि शिक्षयामौमं यद्येष विनिवर्तते / एवं विचिन्त्य तेनोन चारणा बुद्धिचारणा // न यतं कौतुक कर्तमत्र मित्र वनादिषु / श्रात्मवञ्चनमेतद्धि रत्नवाणिज्यबाधकम् // वञ्चितश्च दृढं मित्र धूर्तलोकेन पापिना / प्ररत्नानि ग्टहौतानि रत्नबुड्या यतस्त्वया / इदं कचवरं सर्व तच्छौघ्रं संपरित्यज / सुरत्नानि रहाण त्वं तेषामेतच्च लक्षणम् // ततो यावकिलाचष्टे स चारू रत्नलक्षणम् / तावदुत्तेजितो मूढस्तं प्रतौदमभाषत / 126 For Private and Personal Use Only