________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 836 तिष्ठामस्तावदत्रैव बकवनिमतेन्द्रियाः // सम्यग्दर्शनेनोकं / न भाव्यमतिझौतेन भवता पुरुषोत्तम / सुरुष्टा अपि ते पापाः किं करिष्यन्ति भादृशाम् // अन्यच्च / यदि नो रोचसे तात दूतस्ते दण्डपूर्वकः / ततः सन्धिविधानार्थं सामपूर्वः प्रहीयताम् // सबोधेनोक्तं / आर्य मा मैवं वोचः / यतः / कोपाध्याते कृतं साम कलहस्य विवर्धकम् / जाज्वलौति हि तोयेन तप्तं सर्पिन संशयः // अथवा / फलेन दृश्यतामेतत्पूर्यतां से कुढहलम् / येन संपद्यते तात प्रत्ययो मम जल्पिते // दूतः प्रहीयतां तेषां यदि देवाय रोचते / ततो विज्ञाय तनावमुचितं हि करिव्यते // अथ चारित्रधर्मेण तदाक्यमनुमोदितम् / ततस्तैः प्रहितो दूतः मत्याख्यः शत्रुसंहतः // अथ दूतानुमार्गेण मापि मार्गानुसारिता / गता तात मया साधं महामोहबले तदा // प्रमत्ततानदौतौरे चित्तविक्षेपमण्डपे / दृष्टश्च विहितास्थानो महामोहमहानृपः // अथ दूतः स मत्याख्यस्तत्रास्थानेऽरिपूरिते। For Private and Personal Use Only