________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्ताव विमलो मुग्धबुद्धिरिति / अत्रान्तरे ग्रस्त इव मकरेण दलित दव वज्रेण समाघात व कृतान्तेन न जाने का प्राप्तोऽहमवस्थां / यतः समुन्मलयदिवान्त्राणि मे प्रादुर्भूतमुदरशूलं उत्पाटयन्तीव लोचने प्रवृद्धा शिरोवेदना प्रकम्पितानि सन्धिबन्धनानि प्रचलितं रदनजालं ममुलमित: श्वाससमौरणः भग्ने नयने निरुद्धा भारती। समाकुलीभूतो विमलः / कतो हाहारवः / समागतो धवलराजः / मिलितो जनसमूहः / समाहृतं वैद्यमण्डलं / प्रयुक्तानि भेषजानि / न संजातो विशेषः / स्मृतं विमलस्य तद्रत्नं। प्रथमवसरस्तस्येति मत्वा गतो वेगेन तत्प्रदेशं / निरूपितं यत्नेन यावन्न दृस्यते तद्रनं ततो जाता विमलस्य मदौयचिन्ता / कथममौ जीविष्यति। ततः समागतो मम ममीपे // अत्रान्तरे विजम्भितेका वृद्धनारी। मोटितमनया शरीरं उद्देल्लितं भुजयुगलं मुत्कलौभूताः केशाः कृतं विकरालरूपं मुक्ताः फेत्कारारावाः वल्गिनमुद्दामदेहया / भौतः मराजको जनः / ततो विधाय पूजामुत्पाद्य धूपं पृष्टासौ। भट्टारिके का लमसौति ! मा प्राह / वनदेवताहं। मयायमेवं विहितो वामदेवो यतोऽनेन पापेन सद्भावप्रतिपन्नोऽपि वञ्चितोऽयं मरलो विमलः / हतमस्य रत्नं निखातमन्यप्रदेश पुनर्यहोवा नष्टः पुनरानौतेन रचितमालजालं / एवं च कथितं तया वनदेवतया सविस्तरं मदौयं विलसितं दर्शितं तत्र प्रदेशे रत्नं। श्राह च / तदेष मया चूर्ण नीयो दुष्टात्मा वामदेवः। विमलेनोक्तं / सुन्दरि मा मैवं कार्यों महानेवं क्रियमाणे मम चित्तसन्तापः संपद्यते / ततो विमलाभ्यर्थनया मुक्कोऽहं वनदेवतया। निन्दितोऽहं 97 For Private and Personal Use Only