________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। cox लक्षितं मया / अये प्रत्यासमोऽस्याः प्रसवसमयः / ततो धौरा भवेति वदन्त्या एव मम कुर्वत्यास्तत्कायोचितं कर्म वेदनाविहला द्राकृत्य पतिता स्वामिनी भूतले / तस्मिंश्वेतश्चेतच वेल्लमाना करुणानि कूजितुं प्रवृत्ता। निर्गच्छति च योनिद्वारेण दारके विमुक्ता प्राणैः / निर्गतो दारकः / ततोऽहं मन्दभाग्या तं तादृशं वृत्तान्तमुपलभ्य वजाहतेव भौतेव विलक्षेव नष्टसर्वखेव मूर्छितेव मृतेव ग्रहाटहीतेव सर्वथा शून्यहृदया न जाने किं करोमि म केवलं वितपितुं प्रवृत्ता / कथं / हा देवि देहि मे वाचं किं न जल्पसि सप्रिये / जातस्ते तनयो दिव्यः पश्येमं चारुलोचने / यस्याथै सन्दरं राज्यं भर्तारमतिवमलम् / हित्वा कचित् प्रवृत्तासि पश्येमं तं सुपुचकम् // हा हा हतास्मि दैवेन गाढवैशसकारिणा / येन संपादितो वत्मः खामिनी च निपातिता / हा हा वत्म न युक्तं ते यत्ते रक्षणतत्परा / मातातिवत्सला साध्वी जायमानेन धातिता // किलेषा पुत्रसौख्यानि प्रास्यते त्यक्तभलका / यावदीदृक्सुखं मातस्वया वत्म विनिर्मितम् // एवं प्रलपन्या एव मे विभाता रजनी समुद्तो दिनकरः / ममागतस्तेन पथा सार्थः / दृष्टाहं प्रलपन्तौ सार्थवाहेन / संस्थापितानेन / पृष्टो वृत्तान्तः / कथितो मया। विस्मितोऽसौ। पृष्टश्च मया / क यातव्यं भवता / तेनोक्तं / वेलाकूलं प्राप्य बोहित्येन 110 For Private and Personal Use Only