________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चदुर्थः प्रस्तावः। 679 खिलौभूतं तद्विलसितपुलिनं / परिभनश्चित्तविक्षेपमण्डपः / निरस्ता हृष्णावेदिका / विघटितं विपर्यासविष्टरं। संचूर्णिता चाविद्यागात्रयष्टिः / प्रलौनो महामोहराजः / उच्चाटितो महामिथ्यादर्शनपिशाच: / निर्नष्टो रागकेमरी / निर्भिन्नो देषगजेन्द्रः / विपाटितो मकरध्वजः / विदारितो विषयाभिलाषः / निर्वासिता महामूढतादयस्तद्भार्याः / विहिंमितो हासभटः / विकर्तिते जग सारतो। निषदितो भयोकौ / विदलिता दृष्टाभिसन्धिप्रभृतयश्चरटाः / पलायितानि डिग्मरूपाणि / विद्राविता ज्ञानसंवरणादयस्ते त्रयो दुष्टनरपतयः / अनुकूलौभूतास्ते चत्वारः सप्तानां मध्यवर्तिनो वेदनौयाद्याः / व्यपगतं चतुरङ्गमपि तत्सकलं बलं / प्रशान्ता विब्बोकाः। विगलिता विलासाः / तिरोभूताः समस्तविकाराः / किंबहुना / मर्वथा यहष्टं भवता तस्यां वर्णितं च मया पुरा / वस्तु किंचित्समस्तानां दुःखदं बाह्यदेहिनाम् // चित्तवृत्तिमहाटव्यां तत्सर्वमिह संस्थिताः / प्रलौनं वत्म पश्यन्ति नूनमेते महाधियः / मा मापद्रवर्मुका श्वेता रनौघपूरिता / एतेषां ध्यानयोगेन चित्तवृत्तिः प्रभासते // तदेते ते महात्मानो ये मया वत्म वर्णिताः पूर्व तपोधनाः सम्यक् पश्य विस्फारितेक्षणः // प्रकर्षणोतं / चार चारू कृतं माम विहितो मदनुग्रह. / For Private and Personal Use Only