________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 862 उपमितिभवप्रपञ्चा कथा / पतनेन बियेतासौ वर्षाणां विशंतो नरः / अशौतौ वा पुनः पौषे मृगशीर्ष मिते निशि // क्षमो मानौ क्रियायुक्तो वत्सलो मद्यमांसयोः / देशभ्रमणशीलश्च विनीतः शौतभौरुकः // क्षिप्रकोपी सुपुत्रश्च जननीजनकप्रियः / व्यसनौ प्रकटो लोके सिंहे जातो मनुष्यकः // पञ्चाशत्को मियेतासौ यदि वा शतिको मधौ / मघासु जीवितं मुञ्चत्पुण्यक्षेत्रे शनैश्चरे / / विलासिनौजनाहाददायको धनपूरितः / दाता दक्षः कविर्वृद्धभावे धर्मपरायणः // सर्वलोकप्रियो नाट्यगान्धर्वव्यमने रतः / प्रवासशीलः स्त्रौदुःखौ कन्याजातो भवेन्नरः / त्रिंशत्को घियते शास्त्रान्जलावा यदि वा पुनः / अशौतौ मूलनक्षत्रे वैशाखे बुधवासरे // प्रस्थानरोषणो दुःखौ स्फुटभाषी क्षमान्वितः / चलाक्षश्चललक्ष्मीको ग्टहे दर्मितविक्रमः // वाणिज्यदक्षो देवानां पूजको मित्रवत्सलः / प्रवासी सुहृदामिष्टस्तुलाजातो भवेवरः // नियेत विंशतो कुछपातादिभ्योऽथवा पुनः / अशीतावनुराधासु ज्येष्ठे मङ्गलवासरे // बाल्यप्रवासी क्रूरात्मा शूरः पिङ्गललोचनः / परदाररतो मानो निठुरः स्वजने जने // For Private and Personal Use Only