________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 596 यद्राज्यलीला भुनानो दर्शितो मकरध्वजः / / विमर्शनोकं / वत्म कियदद्यापौदं। बहुतरमत्र भवचक्रनगरे भवतान्यदपि द्रष्टव्यं / संभवन्यत्र भूरिप्रकाराणि प्रेक्षणकानि / प्रकर्षः प्राह / माम त्वयि मप्रसादे दर्शके किं वा मम दर्शनकुळूहलं न परिपूर्यत / केवलं मकरध्वजस्य समौपे महामोहरागकेसरिविषयाभिलाषहासादयः सपत्नीकाः समुपत्न्यन्ते / अधुना मया ते तु देषगजेन्द्रारतिशोकादयो नोपलभ्यन्ते / तत् किमत्र कारणं / किं नागतास्तेऽत्र मकरध्वजराज्ये / विमर्शनोकं / वत्म समागता एव तेऽत्र भवचक्रनगरे न सन्देहो विधेयः / किं तु निवेदितमेव मया यथाविर्भावतिरोभावधर्मकाः खल्वेतेऽन्तरङ्गलोकाः / ततस्ते देषगजेन्द्रमोकादयोऽत्रैव तिरोभूतास्तिष्ठन्ति राज्ञः सेवावसरमपेक्षन्ते / एते तु महामोहादयो लब्धावसरतया राज्ञः सभायामाविर्भूताः स्वनियोगमनुशीलयन्ति। किं तु प्रचण्ड शासन: खल्वेष मकरध्वजनरेन्द्रः / ततोऽस्य राज्ये यस्य यावानियोगस्तेन तावाननुष्ठेयः / यस्य यावन्माहात्म्यं तेन तावद्दर्शनीयं / यस्य यावद्यदाभाश्यं तेन तावत्तदेव ग्राह्यं नाधिकमूनं वा / तथाहि / यदयं लोलाक्षो राजा महाशेषराजयन्देन निखिललोकाश्च जिता अप्यनेन मकरध्वजेन न जानन्ति मपरिकरमेनं बन्धुभूतं मन्यन्ते तदिदं महामोहेन विहितमयमेवास्य नियोगोऽत्रैव माहात्म्यमिदमेवास्याभाव्यमिति। यत्पुनरेते लोकाः प्रौतिमुद्दहन्तो वलान्ते कृतकृत्यमात्मानमवगच्छन्ति तदिदं रागकेसरिणा जनितं अस्यैव च नियोगमाहात्म्याभाश्यगोच For Private and Personal Use Only