________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 57 उपमितिभवप्रपञ्चा कथा / विमर्शः प्राह / नन्वेष सनिहित एव सपरिकरः / सोऽमूनेवं विनाटयति / प्रकर्षः प्राह / माम तर्हि स कस्मानोपलभ्यते / विमर्शनोक्तं / ननु निवेदितमेव मया भवतः पूर्व / जानन्त्येतेऽन्तरङ्गलोकाः कर्तुमन्तर्धानं समाचरन्ति परपुरुषप्रवेशं / ततोऽमौषां जनानां शरौरेष्वनुप्रविष्टा निजविजयद्दष्टास्ते भद्र प्रेक्षणकमिदं प्रेक्षन्ते / प्रकर्षः प्राह / माम कस्तर्हि कथं तानेवंस्थितानपि साक्षात्कुरुते / विमर्शनोतं / अस्ति मे योगाञ्जनं विमलालोकं नाम। तहलेनेति / प्रकर्षणोक्तं / ममापि क्रियतां तस्याञ्जनस्य दानेनानुग्रहो येनाहमपि तानवलोकयामि / ततो विमर्शनाञ्चितं प्रकर्षस्य तेन योगाञ्जनेन लोचनयुगलं अभिहितश्च / वत्म निरूपयेदानौं निजहृदयानि / निरूपितानि प्रकर्षण / ततः सहर्षणाभिहितमनेन / माम दृश्यते मयाप्यधुना कृतराज्याभिषेको महामोहादिपरिकरितो मकरध्वजः / तथाहि / एष सिंहासनस्थोऽपि जनमेनं धनुर्धरः / पाकव्याकृष्य निर्भिन्ते आकर्णान्तं शिलीमुखैः // तैर्विद्धं विहलं दृष्ट्वा ततेा लोकं मराजकम् / प्रहारजर्जरं चेत्य विकारकरणाकुलम् // महाकहकहध्वानैः सह रत्या प्रमोदितः / हस्ते तालान्विधायोच्चैर्हसत्येष नराधिपः // सुहतं सुहतं देव वदन्त इति किङ्कराः / महामोहादयोऽप्यस्य हसन्तीमे पुर: स्थिताः // तत्किमत्र बहुना जल्पितेन / For Private and Personal Use Only