________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः परतावः / 762 वैक्रियरूपमिति // विमलेनोक्र / प्रार्य सोऽपि कथंचिदिहागमनाय भवतैवाभ्यर्थनीयः / रत्नचूडेनोक्त। यदादिशति कुमारः / केवलमस्मद्वियोगेन साम्प्रतं विधुरस्तातो विसंस्थुलाम्बा वर्तते / तगच्छामि तावदहं तयोः संधौरणार्थं स्वस्थाने / ततः करिष्यामि युभदादेशं / नात्र कुमारेण विकल्पो विधेय इति / विमलेनोक्तं / पार्य किं गन्तव्यं / रत्नचूडः प्राह / कुमार युभत्मनामृतचोदलवाखादस्य मेऽधुना / गन्तव्यमिति काव्ये भारती न प्रवर्तते // तथाहि / जडोऽपि सनने दृष्टे जायते तोषनिर्भरः / उदिते विकमत्येव शशाङ्के कुमुदाकरः // स तत्र क्षणमात्रेण प्रौतिसंबद्धमानमः / जीववेव न तं मुक्का नूनमन्यत्र गच्छति // समारेऽनन्तदुःखौघपूरितेऽप्यमृतं परम् / इदमेकं बुधैरुतं यत्मद्भिश्चित्तमौलनम् // कोऽधं कर्तुं समर्थाऽत्र मतां मङ्गस्य भूतले / यदि तद्विघटने हेतुर्न स्थादिरहमुहरः // चिन्तामणिमहारत्नममृतं कल्पपादपम् / स दृष्टं संत्यजेन्मूढः मज्जनं यो विमुञ्चति // कुमारविरहोत्रामा निहा लगति तालुके / तवापि पुरतो मेऽद्य गन्तव्यमिति जल्पतः // For Private and Personal Use Only