SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 764 उपमितिभवप्रपञ्चा कथा / इदं वज्राशनेस्तुल्यमिदमत्यन्तनिष्ठुरम् / यन्मे भवादृशामग्रे गच्छाम इति जल्पनम् / / तथापि ताताम्बाचित्तसन्तापरूपं मंचिन्त्य कारणम् / . महगन्तव्यमेवेति मयेदमभिधीयते // विमलेनो। आर्य यद्येवं ततो गम्यतां भवता / केवलं न विस्मरणीयमिदमार्यण मदीयमभ्यर्थनं आनेतव्यः स कथंचिदत्र बुधसूरिरिति। रत्नचूडेनोक्तं / कुमार कोऽत्र विकल्पः। ततो भाविसुजनदर्शनविच्छेदकातरहदया चूतमनरौ मवाष्पगगदया गिरा विमलं प्रत्याह / कुमार महोदरोऽसि मे भ्राता देवरोऽसि नरोत्तम / शरीरं जीवितं नाथस्वं मे भवसि सुन्दर // तदेष गुणहीनोऽपि स्मरणीयः क्वचिजनः / भवादृशां महाभाग धन्या हि स्मृतिगोचरे // विमलेनोकं / आर्य गुरुश्च गुरुपत्नी च यदि न स्मृतिगोचरे / ततो मे कौदृशो धर्मः किं वा सौजन्यमुच्यताम् // एवं च कृत्वा मयापि सह सम्भाषणं गतौ चूतमञ्जरोरत्नचूडौ। मम पुनरग्टहीतसङ्केते भद्रे समाकर्णयतोऽपि तथा विमलरत्नचूडयोः सम्बन्धिनं धर्मजल्यं गुरुकर्मतया दूरभव्यतया च मत्तस्येव सुप्तस्येव विक्षिप्तचित्तस्येव मूर्छितखेव प्रोषितस्येव मृतस्येव न तदा परिणतमेकमपि धर्मपदं हृदये वज्रशिलाशकल घटितमिव मना For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy