________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्ताव 765 गपि द्रावितं जिनवचनामृतरससेकेनापि चित्तं। ततो विशेषतः संस्तुत्य भगवन्तं निर्गतश्चैत्यभवनान्मया महितो विमलः / ततोऽभिहितमनेन / वयस्य वामदेव यदिदं रत्नचडेन मह्यं दत्तं रत्नं महाप्रभावमिदमाख्यातं तेन। ततः कदाचिदिदमुपयुज्यते कचिन्महति प्रयोजने। मम च नास्थाधुना रत्नादिके / ततो रहौतमिदमनादरेण कथंचिन्नक्ष्यति / तस्मादत्रैव कुत्रचित्प्रदेशे निधाय गच्छाव इति / मयोक्तं / यदादिशति कुमारः। ततो विमोच वस्त्राञ्चलं समर्पितं तद्रनं मे विमलेन / निखातं मयैकत्र भूप्रदेश। कृतो निरुपलक्षः म प्रदेशः / प्रविष्टौ नगरे / गतोऽहं स्वभवने / कृतः स्तेयबहुलिकाभ्यां मम गरौरेऽनुप्रवेशः / ततश्चिन्तितं मया। तद्रत्नं रत्नचडेन सर्वकार्यकरं परम् / निवेदितं समझ मे तुल्यं चिन्तामणेर्गुणैः / / तत्तादृशमनर्घयं रत्नं को नाम मुञ्चति / हरामि त्वरितं गत्वा किं ममापरचिन्तया // ततोऽवलम्ब्य जघन्यतां विस्मृत्य विमलस्नेहं अविगणय्य सङ्गावार्पणं अपलोच्यायतिं अनाकलय्य महापापं अविचार्य कार्याकार्य अधिष्ठितः स्तेयबहलिकाभ्यां गतोऽहं तं प्रदेशं / उत्खातं तद्रनं निखातमन्यत्र प्रदेशे। चिन्तितं च मया। कदाचिदधुनेवागच्छति विमलः / ततो रिक्तऽस्मिन्दृष्टे प्रदेश भवेदम्य विकल्पो यथा वामदेवेन ग्टहीतं तद्रत्नं। यदि पुनरत्र प्रदेशे यथेदं कर्पटावगुण्ठितं निखातं तथैवान्यस्तत्प्रमाण: पाषाणो निखन्यते ततो विमवस्य तं दृष्ट्वा भवेदेवंविधो वितर्कः यथा तद्रत्नं ममैवापुष्यैरेवं For Private and Personal Use Only