________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 81 एवं दत्तावधानस्थ हरेः प्रश्नोत्तरादिषु / सा चिचकन्यका भने विस्मृतामौत्तदा क्षणम् // अथ पारापतं दृष्ट्वा टहिण्याचाटुकारिणम् / सा कन्यका पुनश्चित्ते तस्य शीघ्र समागता / ततः प्रदीप व खरतरपवनोत्कलिकया हृद व पतन्या महाशिलया दरिद्र दूव निजकुटुम्वभरणचिन्तया मानधन व परपरिभूत्या अविरतसम्यग्दृष्टिरिव संसारभौरतया क्षणादेव चेतसि विवर्तमानया तथा गाढमाधुर्णितोऽसौ हरिकुमारः / ततश्च बर्सािक्षेपनिर्मुकः मोऽस्माभिस्तत्परायणः / योगीव ध्यानमारूढः क्षणदेव निरौचितः // ततो मयोक्तं / कुमार किमेतत् / कुमारः प्राह / मखे धनशेखर नागतासोन्मे शिरोवेदनया रात्रौ निद्रा। तथाद्यापि च मे मनाकणकणायते मस्तकं / तदेते गच्छन्तु मन्मथादयोऽचैव वा यथेष्टं विहरन्तु / त्वमेकोऽत्र में पार्श्ववर्ती भव / येनात्र प्रविश्य चन्दनलताग्रहके तावनिद्रामासादयामि / मयो / यदादिशति कुमारः / ततो गता मन्मथादयः / स्थितोऽहं / प्रविष्टो लताभवने कुमारः। विरचितं मया शिशिरपल्लवशयनीयं / समारूढो ऽसौ / तत्र च मत्स्यक व तप्तमैकते दन्दह्यमानो न लभते रति। ततो विहितं मया कोमलमामनं / उपविष्टो हरिकुमारः / तत्रापि शूमिकाशिरःप्रोततस्कर इव न प्राप्नोति सुखासिकां / ततो मदीयस्कन्धावलमः करोतीतश्वेतश्च चक्रमणं / थावता तथापि न मुच्यतेऽन्तस्तापेन / सर्वथा 111 For Private and Personal Use Only