SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। विहितो नरसुन्दरीमोलको वामदेवदशायां घटिता सगुणनिर्मलेन निर्मिथ्यवत्मलेन विमलेन सह मैत्री धनशेखरावसरे संपादिता नानाविचित्रा रत्नराशयो घनवाहनभावे समुत्पादितो निर्याजविमुक्तकचङ्कस्य तवोपर्यकलङ्कस्य तादृशः स्नेहभावः / श्राविर्भावितं तत्तादृशं महाराज्यं / तथा विरचिताः सर्वस्थानेषु सुखपद्धतयः / केवलं न विज्ञातं वयस्यपुण्योदयस्य तदा भवता माहात्म्यं / भवतारोपितो हिंसावैश्वानरम्षावादशैलराजस्तेयवहुलिकामैथुनसागरपरिग्रहमहामोहादिषु निःशेषदोषपुञ्जेष्वपि गुणसन्दोहः / मयो / भदन्त यदि ममायं सुखपरंपराहेत: पुण्योदयो वयस्यः प्रागप्यासीत् ततः किभिति मे तावन्ति दुःखकदम्बकानि संजातानि किमिति वानन्तकालमित्थमर्दवितर्दकं परिभ्रमणं मे संपनमिति / भगवानाह। महाराज यद्येवं ततः ममूलमेतत्ते कथयिष्ये येन ममस्तस्ते सन्देहो विदलतीति। मयोक्तं / भगवन्ननुग्रहो मे / भगवतोक / महाराज कथितं तावत्तुन्धमिदं / यथा। अव्यवहारनगरे संसारिजौवाभिधानो वास्तव्यः कुटुम्बिकस्त्वमसि / तव चेदमनादिरूढमन्तरङ्ग चित्तवृत्ती महाराज्यमिदं च चारिचधर्मराजादिकं महामोहनरेन्द्रादिकं च तत्र मैन्यद्वयं परस्परविरुद्धनपि सकलकालमवस्थितमेवात् / स तु कर्मपरिणामो राजा तावकीनं वीर्यमुपलक्षयनेव निजवर्गतया महामोहादिवत्सलोऽपि भवतोऽत्र बलइये साधारणमात्मानं दर्शयति / ज्वलदितापकः खल्वेष स्वरूपेण यदा यदेव तयोर्बलवत्मन्यमुपलभते तदा तदेवोपरहयति / तस्य च कर्मपरिणामस्य द्वौ सेनापतौ For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy