________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। E76 विविधमद्यायतेऽष्टविधं कर्मप्रकृतिजालं / विशेषतः पुनरामवायन्ते कषायाः / मरकायन्ते नोकषायाः / सरायन्ते घातिकर्माणि / विचित्रभाजनायन्ते श्रायूंषि / तदाधारतया चषकायन्ते जन्तुशरौराणि / कर्ममद्योपयोगहेतुतण नौलनीरजायन्ते तेषु हृषीकाणि तद्विभूषकतया / लौल्यहेतुतया च घूर्णन्ते कर्ममधमत्ताः सर्वेऽमौ जन्तवः / कुर्वन्ति रामविलासलामविकासहासविब्बोकादिकलकलं। मर्दलायन्तेऽत्र कलहाः / कंसालकायन्ते संगमगायन्तः खलजनाः। वीणायन्ते दुःखितजनपरिदेवनानि / वंशरवायन्ते मशोकलोककरुणकूजितानि। मुगुन्दशब्दायन्त प्रापगतजनतिमितिमायितानि। कसिकायन्ते प्रियविप्रयोगादौ जनदैन्यरुण्टितानि / वोवृन्दायन्ते गाढमज्ञतया मूर्खलोकाः। कमनीयनरायन्ते विबुधाः / प्रौढललनायन्ते तदापारमः / अनादिनिधनं चेदं संसारापानक मदा निविष्टं लोकाकाशभूमौ युक्तं नर्तनगानविनमनखादनपानदानमानविभूषणादिभिः समस्तभावे.ल्याभिवृद्धिकारणं जडानां विरागताहेतुर्विवे किनां / ये चानेन मुनिना तत्रापानके त्रयोदशभेदा लोकाः कथितास्तेऽत्र जौवा द्रष्टव्याः / तथाहि / प्रथम प्रतिपादितस्तावदमांव्यवहारिको जौवराशिः / तदनन्तरं निवेदिताः सांव्यवहारिका वनस्पतयः। ततः कथिताः पृथिव्यप्तेजोवायवः / ततो दर्शिता द्वौन्द्रियाः। ततो निर्दिष्टास्त्रौन्द्रियाः। ततो वर्णितायतुरिन्द्रियाः / ततः प्रख्यापिता असंज्ञिपञ्चेन्द्रियाः। ततः प्रकीर्तिता नारकाः / ततः संगीताः पञ्चेन्द्रियतिर्यञ्चः / तदनन्तरमुद्दिष्टाः संमूर्छनजगर्भजभेदेन द्विविधा मनुष्याः। ततः प्रकाशिताश्चतर्नि For Private and Personal Use Only