________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1006 उपमितिभवप्रपञ्चा कथा / नानि जनयन्ति तेषु सुन्दराणौति बुद्धिं वच्चयन्ति च सद्गुरूपदेशात्पूर्वमात्मानमिति / __ यथा च तेन मूढेन रत्नदोपगतेनापि न विहितं वयं रत्नगुणदोषपरीक्षणं नापि प्रतिपन्न परोपदेशेन अनुशौलितं वनदेवकुलादिगोचरमत्यन्तकौतुकं विद्विष्टानि मत्यरत्नानि रहौतानि काचशकलादौनि कृतस्तेषु मद्रनाभिनिवेश: मोषितो धूर्तलोकेन वञ्चितो नितान्तमात्मेति तथा भद्र घनवाहन लन्चापि मनुष्यभवमभव्यतया दूरभव्यतया वातिक्लिष्टतमा जीवाः गुरुतरकर्मभराक्रान्ततया न विन्दत्येव स्वयं कर्तुं धर्मगुणदोषपरीक्षणं नापि प्रतिपद्यन्ते परोपदेशेन अनुशौलयन्ति विषयधनादिषु गाढलौत्यं विद्विषन्ति प्रामदयादौनि मद्भूतानुष्ठानानि ग्टहन्ति धर्मबुद्ध्या स्वानहोमयागादौनि जीवघातोपमर्दकारोणि कदनुष्ठानानि कुर्वन्ति तेष तत्त्वाभिनिवेशं मोषयन्ति कुतौर्थिकैः तदेवं वञ्चयन्ति ते नितान्तमात्मानमिति / यथा च म चारः पूरयित्वा बोहित्य कृतकृत्यः स्वयं गन्तुकामः खस्थाने योग्यं प्रत्याह यथाहं गमिष्यामि मित्र किं वर्तते तवेति योग्येनोक्तं न पूर्यते ममाद्यापि बोहित्थं स्तोकान्येव मयोपार्जितानि रत्नानि चारणोतं किं पुनरत्र कारणं ततो योग्येन कथितं तदुपार्जनविघ्नभूतमात्मनः काननादिकुतूहलं तथा भद्र धनवाहन चारुतल्या भगवन्तो मुनयो भृत्वात्मानं तपःसंयमप्रशमसन्तोषज्ञानदर्शनादौनां भावरत्नानां निष्ठितार्थाः स्वयं जिगमिषवो मोक्षलक्षणे स्वस्थाने योग्यरूपाणां देशविरतानां मोक्षगमनार्थमामन्त्रण For Private and Personal Use Only