________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 65. उपमितिभवप्रपञ्चा कथा / कोटिर्न याति देवानां पादमूलात्कदाचन // इत्येतेऽतिशयास्तस्य देवभक्तिविनिर्मिताः / प्रादुर्भुता निजं राज्यं भुजतो वरभूपतेः / / एवं मकलकल्याणसन्दोहोद्दामलामिनौ। इतिर्वरिष्ठराजस्य देव वाग्गोचरातिगा || इत्यं त्रिभुवनानन्दकारकः स नरेश्वरः / नगर्या नितौ लोकान् प्रापयेन्मार्गदेशकः // ततस्तत्तादृशं राज्यं कुर्वाणस्तेन वर्त्मना / प्रमावपि गतो देव निवृतौ चारु भूमिपः // यथोत्तमस्य निर्दिष्टो वृत्तान्तोऽरिदधादिकः / स एवास्यापि विज्ञेयो वरिष्ठस्य न संशयः // अन्यच / विहिता लोचनस्यापि दृष्टिः परमयोगिनी / तेनाकिंचित्करी देव वरिष्ठेन महीभुजा // निजबन्धुवियुका मा सर्वशक्तिविवर्जिता / ततो दृष्टिविलक्षेव सर्वथा प्रलयं गता // तदेवं कृतकृत्यत्वानिवृतौ म नरेश्वरः / श्रास्ते शान्तो निराबाधः मततानन्दपूरितः // एवं च स्थिते / तद्भवद्भिर्यदादिष्टं राज्यषक निरीक्षणम् / तदेवं देव कृत्वाहमागतस्तव सन्निधौ / ततश्चेदं वितर्कस्य भाषितं म महीपतिः / For Private and Personal Use Only