________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। गोचीरहारसङ्काशं रकं मांसं च भूपतेः // निराहारचेष्टा च न दृश्या मांसचक्षुषाम् / निश्वासः सुरभिस्तस्य जन्माद्येयं गुणवली // कोटीकोन्योऽपि मान्युच्चैः क्षेत्रे योजनमाचके / एकापि भारती भाति सर्वेषां निजभाषया // पूर्वोत्पत्राः प्रशाम्यन्ति वैरमारीरुगौतयः / प्रादुर्भावं न थान्यता भाविन्यस्तस्य तेजमा / योजनानां शते नास्ति दुर्भिक्षं तत्प्रभावतः / अदृष्टिरतिवृष्टिश्च न स्तः स्तेनादितच भौः / इत्येते मगुणास्तस्य महामोहादिवैरिणाम् / समुद्दलनतो देव मंजाता वरभूपतेः // चक्रं छत्र ध्वजो रवैश्चर्चितयारुविधमः / भाति राजीवराजिच कामतः क्रमवर्तिनौ / अधोमुखाश्च तिष्ठन्ति कण्टकास्तत्प्रभावतः / अवस्थितं तदा तस्य नखरोमादिकं प्रभोः // शब्दरूपरसस्पर्शगन्धा इदयहारिणः / सतवश्च भवन्त्युच्चैः प्रभावेण जगत्प्रभोः // भूमिर्गन्धोदकामिका पुष्पप्रकरराजिता / श्राजानत्सेधिभिः पुष्यैः पञ्चवर्णैः सुगन्धिभिः // पक्षिणोऽपि जगनाथं तं कुर्वन्ति प्रदक्षिणम् / वाति तस्य मदाकालमनुकूलः समोरणः // नमन्ति पादपास्तस्य सम्मुखं भक्तिनिर्भराः / For Private and Personal Use Only