________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। DEU नाभ्यर्थिताः प्रवर्तन्ते परकार्य महाधियः / केन हि प्रार्थिता लोके वृष्टये धौर नौरदाः / स्वप्रेऽपि न स्वदेहस्य सुखं वाञ्छनि साधवः / क्लिप्यन्ते यत्परार्थे ते सैव तेषां सुखासिका // यथानिर्दाहपाकाय जौवनाय यथामृतम् / स्वभावेन तथा चोके परार्था माधुसन्ततिः // कथं ते नामृतं मन्तो ये परार्थपरायणाः / ढणायापि न मन्यन्ते ससुखे धनजीविते // इत्येवं ते महात्मानः परार्थे कृतनिश्चयाः / आत्मनोऽपि भवन्येव नूनं सिद्धप्रयोजनाः // कुलकम् / तदेष भगवानेवं रूपमास्थाय वैक्रियम् / बोधनार्थं समायातो महन्धूनां कृतोद्यमः // मंदिष्टं चानेन मम भगवता रत्नचडस्य हस्ते / यथाहमागमिष्यामि रूपान्तरेण भवता च दुःखितमत्त्वान्वेषणं कार्य / न चाहं विज्ञातोऽपि वन्दनीयः / न तावदात्मा परखचवितव्यो भवता यावत्वार्थसिद्धिर्न संपनेति / ततः कृतो विमलेन बधमूरेनिमिको नमस्कारः / कथं / नमस्ते ज्ञातमद्भाव नमस्ते भव्यवमल / नमस्ते मूढजन्तना सम्बोधकरणे पटो // अज्ञानापारनौरेशमन्तारणपरायण / खागतं ते महाभाग चारु चार त्वया कतम् // इति / 99 For Private and Personal Use Only