________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपचा कथा / भगवतापि मनसैवाभिहितं / संसारसागरोत्तारौ सर्वकल्याणकारकः / खकार्यसिद्धये भद्र धर्मलाभोऽस्तु तेऽनघ / अत्रान्तरे हिमभवनमध्ये प्रवेशितः म राजपुरुषैः पुरुषः / म च खेदनिःमहतया द्राकृत्य निषलो भूतले प्रचलायितुं प्रवृत्तः / ततस्तं तादृशमवलोक्य केचिदुपहन्ति केचिच्छोचन्ति केचिन्त्रिन्दति केचिदवधीरयन्ति / तथान्ये परस्परं जल्पन्ति / यदुत दुःखौ दोनो रुजाकान्त: श्रान्तः क्लान्तो बुभुक्षितः / एष प्रेक्षणकप्रायः समायातो नराधमः // कानौतः केन वानौत: किंचिदेष सुदुःखितः / न वराको विजानौते केवलं प्रचलायते // एतक्षाकर्य तेन रूपान्तरवर्तिना बुधभूरि किं कृतम् / प्रदीपभाखरौ हत्वा लसन्तावचिगोलको / कोपाटोपात्तदास्थानं ज्वलतेव निरीक्षितम् // श्रा: पापा: किमहं जातो युभत्तोऽपि विरूपकः / दुःखितो वा यतो ययं मामेवं हसथाधमाः // कृष्णवर्णा बुभुक्षार्तास्तृष्णार्ताः खेदनिःसहाः / नापार्ताः कुष्टिनो यूयं नाहं भो मूढमानवाः // शूलाक्रान्ता जराजौर्ण महाज्वरविबाधिताः / मोन्मादा विकलाचाश्च यूयं नाहं नराधमाः // यूयमेव परायत्ता यूयमेव ऋणार्दिताः / For Private and Personal Use Only