SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7g उपमितिभवायचा कथा / दमस्य वराकस्य महत्तमं दुःखकारणं थदेवंविधावस्थस्थापि दानग्रहणं तन्मोचनदुराशा चेति / सर्वथा नातः परतरो दुःखौ जगति लभ्यते / ततोऽस्मा भिरुतं / भद्र प्रवर्तख गच्छ राजकुले येन ते सर्वदुःखदारिद्र्यमणविमोक्षः क्रियते / अनेनोकं / प्रलं भवतां मदौयचिन्तया / न खलु भवादृशेर्मोचितो मुच्येऽहमिति / बुवाणो गन्नु प्रवृत्तः / ततश्चिन्तितमस्माभिः / अरे मोन्माद इवायं दुरात्मा / तथापि कर्तव्यं राजशासनं / नेतव्योऽयं देवसमौपमिव्याकलय्यानौतोऽस्माभिरिति / धवलराजेनोकं / महत्कुतहलं मे। पश्याम्येनं / अपनयत जवनिकामिति / ततोऽपनौता तेवनिका / दृष्टो यथानिर्दिष्टवरूपः पुरुषः / विस्मितः सपरिवारो राजा। विमलेन चिन्तितं / श्रये समागतः स एष भगवान् बुधमूरिः / अहो भगवतो वैक्रियरूपकरणातिशयः अहो ममोपरि करुणा अहो परोपकारकरणेकरसत्वं अहो खसुखकार्यनिरपेक्षता अहो निा - जसौजन्यातिरेक इति / तथाहि / स्वकार्यमवधौर्येव परकार्य कृतोद्यमाः / भवन्ति सततं मन्तः प्रकृत्येव न संशयः // अथवा / स्वकार्यमिदमेतेषां यत्परार्थ प्रवर्तनम् / भानोः किं किंचिदस्त्यन्यलोकोद्योतादृतेः फलम् // अथवा। निजे सत्यपि माधनां कार्य नैवादरः क्वचित् / मलाञ्छनो जगयोती दृष्टान्तोऽत्र निशाकरः / For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy