________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पक्षमा प्रस्तावः। 23 पादेषु पतिता गाढं बालिका बुधमन्दयोः / बुधेन चिन्तितं हन्त दारिका नैव सुन्दरा / दयं हि धूर्ततासारा कारणैः प्रविभाव्यते // यतः / कपोलसूचितं हास्यं सलनं मृदुभाषितम् / भवतौह कुलस्त्रीणां निर्विकारं निरीक्षितम् // एषा तु रहदाटोपा विलासोल्लामिलोचना / वागाडम्बरमारा च ततो दुष्टा न संशयः // ततोऽवधार्य चित्तेन बुधेनेत्थं महात्मना / कृतावधोरणा तस्याः किंचिनो दत्तमुत्तरम् // मन्दस्तु पादपतितां समुत्थाप्य भुजङ्गताम् / संजातनिर्भरस्नेहस्ततश्चेदमवोचत / विषादं मुञ्च चार्वजि धौरा भव वरानने / एवं हि गदितुं बाले युक्तं ते चारुलोचने // वृत्तान्तो विस्मृतोऽप्येष तथा संपादितस्त्वया / अनेन स्नेहसारेण यथा प्रत्यक्षतां गतः // तदत्रभवती तावन्निवेदयतु मेऽधुना / यदेष कुरुते भद्रे स्नेहकोतो जनस्तव // नयोक्रमियदेवात्र कर्तव्यं नाथ साम्प्रतम् / अयं चिरन्तनस्थित्या लालनीयो वयस्यकः // मन्दः प्राह यथा कार्य लालनं कमलानने / मयास्थ वरमित्रस्य तत्सर्वं मे निवेदय // For Private and Personal Use Only