________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पछः प्रस्तावः / नास्ति प्रायेण तल्लोके धनोपार्जनमाधनम् / यत्तदा न कृतं भद्रे सागरस्येच्छया मया // नास्ति मे पातकाशङ्का न तदा लोगभीरता / न सुखेच्छा न वा तोषस्तस्याज्ञावशवर्तिनः // अथानेकमहापापैर्मया कालेन भूयसा / पुण्योदयस्य माहात्म्यात्मा कोटिः परिपूरिता // ततः स सागरो भूयः प्रवृत्तोत्साहमाहसः / अवाप्तप्रसरो नित्यं प्रेरयत्येव मामलम् // कथं / ययेदं मत्प्रमादेन संपन्न विपुलं धनम् / तथोत्सा हेन ते रत्नकोटयोऽपि न दुर्लभाः // ततः संपादिता तेन बुद्धिः मागरलाने / मम रत्नौघलाभाय देवैरप्यनिवर्तिका // ततः कथितो बकुलश्रेष्ठिने मया निजोऽभिप्रायः / तेनाभिहितं / वत्स। यथा यथायं पुरुषः पूर्यते भूरिभिर्धनैः / तथा तथास्य गुरवो विवर्धन्ते मनोरथाः // नैव ते विनिवर्तन्ते रत्नकोटिशतैरपि / को हि वैश्वानरं दीप्तमिन्धनस्तर्पयिष्यति // तत्सन्तोषः परं श्रेयानार्जितं विपुलं धनम् / इदमेव नियुञानस्तिष्ठात्रैव निराकुलः // मयोत। तात मा मैवं वद / यतः / For Private and Personal Use Only