________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। तञ्च चारिचधर्माद्यं सैन्यमौषद्धि भावितम् / सम्मृद्धिर्निजरूपं च विज्ञातप्रायमञ्जसा // महामोहादिशत्रूणां तेषां चरटवृत्तिता / तेनावधारिता राजा मिद्धवान्तवचनाकिल // ततोऽसौ मध्यमो राजा वौर्यण कियतीमपि / आक्रम्य भूमि राज्यस्य मध्यभागे व्यवस्थितः // अथ चारित्रधर्माद्याः स्वाङ्गभूताः पदातयः / मनागाह्लादितास्तेन चौराशेषन्निपौडिताः // ततस्तद्वौर्यमुदीक्ष्य महामोहादितस्कराः / सेवका इव तल्लीनाः स्थिताः कम्पितमानमाः // मनागाह्लादिताश्चित्ते स्वामिवीयें निरौक्ष्य ते / नृपाश्चारित्रधर्माद्याः ससैन्यपुरबान्धवाः // यया वशौकताः पूर्व राजानः मापि योगिनी। तस्य मध्यमराजस्य दृष्टि त्यन्तबाधिका // ततोऽसौ मध्यमो राजा मनानिर्जितमण्डलः / राज्यं यापनयात्मौयं कालापेक्षौ भुनकि तत् // बहिरङ्गेषु देशेषु मजने श्लाध्यतां गतः / धन्योऽयं पुण्यकर्मेति लब्धमार्गी नराधिपः // किंबहुना। ये केचिलब्धमन्मार्गा जौवा जैनेन्द्रशामने / जौवादितत्त्ववेत्तारः श्रद्धासंशद्धमानसाः // यथाशक्ति कियङ्ग्योऽपि पापेभ्यो विरतास्तथा / For Private and Personal Use Only