________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवषयचा कथा / प्रापयत्येष राजेन्द्रो मयेत्याकर्णितं तदा // अथातीते पुनस्तत्र भुक्तराज्ये विमध्यमे / जातोऽन्तरङ्गराज्येऽसौ मध्यमो नाम भृपतिः // विहितं घोषणं जातः पर्यालोचो महीभुजाम् / निवेदिताश्च तस्यापि गुणास्तेनैव मन्त्रिणा // कथं / अयं राजा महाराज मध्यमः सततोद्यतः / धर्मार्थकाममोक्षेषु पुरुषार्थषु भावतः // परमार्थं तथाप्येकं मन्यते मोक्षमञ्जमा / तद्धेतभूतं धर्म च न प्रसक्तोऽर्थकामयोः / उदारमत्त्वविरहात्कवचं धनकामयोः / प्रवृत्तिं कुरुते नित्यं तदोषांश्चिन्तयनपि // बन्धुपुत्रकलत्रादिरूपं यद्भावबन्धनम् / तत्त्रोटनं न पाको ति कर्तुमेष नराधिपः / तदिदं मन्त्रिणा तावत्महामोहादिभूभुजाम् // निवेदितं मया तत्र श्रुतं च जनवार्तया / अप्रबुद्धेनोकं / किं पुनरपरमाकर्णितं जनवार्तया भवता / वितणोक्तं / श्राकर्णयत देवः ! येन ते कथितं देव सिद्धान्लेनाखिलं पुरा / माधं परिचयस्तेन तस्याप्यस्ति महीपतेः // मतस्तदुपदेशनानेन मध्यमभूभुजा / तदात्मीयं महाराज्यं लेगोद्देशेन लक्षितम् // For Private and Personal Use Only