________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / त एव यदि जानन्ति रसं तस्य न चापरे // एवं व्यवस्थिते राजन् दुःखिभिः सुखपूरितः / परमार्थमनालोच्य निन्दितोऽस्मि मुधा जनैः // किं वा सुखाभिमानेन यूयमेवं विनाटिताः / न लक्षयथ राजेन्द्र परमार्थसुखं परम् // नृपतिरुवाच / भगवन् यद्येवं विषया दुःखं प्रशमः सुखमुत्तमम् / नदेष लोकः सर्वोऽपि कस्मात्रेदं प्रबुध्यते // मुनिराह महाराज महामोहवशादिदम् / न बुध्यते जनस्तत्त्वं यथासौ वठरो गुरुः // धवलराजेनोक्तं / भदन्त कोऽसौ वठरगुरुः कथं चामौ न बुध्यते स्म तत्त्वं / बुधमूरिराह / महाराजाकर्णय / अस्ति भवो नाम विस्तौणे ग्रामः / तस्य च मध्ये स्वरूपं नाम शिवायतनं / तच्च सदा पूरितमनर्धयरत्नैः भृतं मनोजैर्विविधखण्डखाद्यकैः ममायुक्त द्राक्षापानादिपानकैः समृद्धं धनेन निचितं धान्येन संपन्नं हिरण्येन पर्याप्तं कनकेन अन्वितं वरचेलेन पुष्टमुपस्करण / सर्वथा सर्वसामय्या संयुक्त सुखकारणम् / तद्देवमन्दिरं शैवं तुझं स्फटिकनिर्मलम् // तत्र च शिवभवने तस्य स्वामी मारगुरुर्नाम शेवाचार्यः सकुटुम्बकः प्रतिवसति / स चोन्मत्तको हितमपि वत्मलमपि सुन्दरमपि तदात्मीयं कुटुम्बकं न पालयति न च जानौते तस्य स्वरूपं For Private and Personal Use Only