________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 681 मोऽयं घसारको भद्र घोरो भूरिभवावहः / येन विश्रान्तचित्तोऽयं बम्ममोति पुनः पुनः / समस्तेष्वनुकूलेषु ततः कालादिहेतषु / राधावेधोपमं भद्र जौवोऽयमतिदुर्लभम् // सद्दर्शनमवाप्नोति कर्मग्रन्थिं सुदारुणम् / निर्भिद्य शुभभावेन कदाचित्कश्चिदेव हि // सुमाधुब्राह्मणानां भो जीवं पूत्कुर्वतामस्वम् / धर्मदेशनया बोधः सोऽयं इंकार उच्यते // दर्शनं मुक्तिबीजं च सम्यत्वं तत्त्ववेदनम् / / दुःखान्तकृत्मुखारभः पर्यायास्तस्य कौर्तिताः / सति चामित्रौ धन्यः सम्यग्दर्शनसंयुतः / तत्त्वश्रद्धानपूतात्मा रमते न भवोदधौ // स पश्यत्यस्य यद्रूपं भावतो बुद्धिचक्षुषा / सम्यक् छास्त्रानुसारेण रूपं नटाक्षिरोगवत् // तदृष्ट्वा चिन्तयत्येवं प्रशान्तेनान्तरात्मना / भावगर्भ यथाभावं परं संवेगमाश्रितः // यदुत जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतः / क्लेशाय केवलं पुंसामहो भौमो भवोदधिः // सुखाय तु परं मोक्षो जन्मादिक्लेशवर्जितः / भयशक्त्या विनिर्मुको व्यावाधावर्जितः सदा // हेतुर्भवस्य हिंसादिर्दु खाद्यन्वयदर्शनात् / For Private and Personal Use Only