________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / सर्वज्ञागममद्भावभावितो निपुणस्तथा / निमित्ते ज्योतिषे मन्त्र सतन्त्रे नरलक्षणे // ततस्तदीयमम्पर्कात्मजातो रत्नशेखरः / गाढं रको दृढं भको धर्म सर्वजभाषिते / ततो मदीयताताय मेघनादाय मादरम् / दत्तस्तेनापि सद्धर्मो भगिन्यै मह्यमेव च / / दूतश्च / निर्दिष्टश्चन्दनेनाहं किंचिदालोक्य लक्षणम् / यथायं दारको विद्याचक्रवर्ती भविष्यति // अत्रान्तरे मयोक्तं / कुमार संवदति तत्तावकौनं वचनं / विमलेनोक्तं / वयस्य वामदेव न मामकौनं तत्किं तांगमवचनं / तत्र च कुतो विसंवादः / रत्नचूडेनोक्तं / ततस्तेन मदौयमातुलेन रत्नशेखरेण साधर्मिकोऽयमुचितोऽयं मलक्षणोऽयमिति मत्वा दत्ता मह्यमियं चूतमञ्जरी। परिणीता मया। ततः प्रकुपितावचलचपलौ / न च मां परिभवितुं शक्तः। मृगयेते विट्राणि / ततो मया छलघाताशङ्कया मुक्तो मुखरनामा चरः। तेन चागत्य निवेदितं मे। यथा कुतश्चिदवाप्ता ताभ्यामचलचपलाभ्यां काली विद्या तत्साधनार्थं तौ कुत्रचिङ्गताविति / मयोक्तं / भद्र यदा तावागच्छतस्तदा निवेदनीयं भवता / मुसरेणोक्तं / यदाज्ञापयति देवः / ततोऽद्य प्रभातममये निवेदितं तेन मे। यथा। देव समायातौ तौ / सिद्धा काली विद्या / जातं तयोर्मन्त्रणं / अगिहितमचलेन यथा चपल मया रत्नचूडेन सह योद्धव्यं भवता तु For Private and Personal Use Only