________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। ___67 तावत् पृच्छामोऽमून्मुनिपुङ्गवान् भगवतः प्रत्येकं यथा किं कस्य वैराग्यकारणमिति / मयो / एवं भवतु // ततो गतावेकस्य मुनेः समीपं / वन्दित्वाकलङ्कन पृष्टोऽसौ मुनिः। भदन्त किं ते वैराग्यकारणमिति। मुनिराह / भट्राकर्णय / लोकोदरे ग्रामे वास्तव्यः कुटुम्बिकोऽहं / तत्र च ग्रामे रात्रौ समन्ताननं प्रदीपनकं। प्रमर्पितं धूमवितानं। प्रबद्धो ज्वालाकलापः / समुल्लसितो वंशस्फोटरवः / समुत्थिता लोकाः। संजातः कोलाहलः / रुदन्ति डिम्भरूपाणि / धावन्ति महेलाः / श्रारारब्यन्ते इन्धाः / क्रोशन्ति पङ्गवः / किलिकिलायन्ते षिङ्गाः / मुष्णन्ति तस्कराः / दह्यन्ते सर्वस्वानि / परिदेवन्ते कृपणाः / सर्वथा संजातममातापुत्रीयमिति। ततस्तादृशे रुमस्ते ग्रामजनदाहिनि प्रदीपनके विबुद्धः कश्चिदेको मन्त्रवादी / म चोत्थाय स्थिती ग्राममध्यवर्तिनि गोचन्द्रके। कृतमनेनात्मकवचं। विहितं रेखया विशालं मण्डलं / पाहता महता शब्देन ते ग्रामेयकलोकाः / यथागच्छत ययमत्र मदीयमण्डले प्रविशत येन न दन्दह्यन्ते भवतां सर्वस्वानि शरीराणि च / ततस्तथा पूत्कुर्वतस्तस्य वचनमाकर्ण्य केचित्खल्पतमा लोकास्तत्र नदीयमन्त्रमण्डले प्रविष्टाः / शेषाः पुनरम्मत्ता व मत्ता व हतहदया इवात्मवैरिका दूव ग्रहग्टहीता दव तस्मिन्नेव तथाविधे प्रदीपनके दह्यमानेषु तथा सर्वखेषु प्रक्षिपन्ति हणकाष्ठभारान् विध्यापयन्ति तमतघटकैः / ततस्तैस्तैमण्डलस्यैः प्रोक्ताः / भो भो भद्रा नायमस्य प्रदीपनकस्य प्रशमोपायः / कि तर्हि यूयमिदं जलेन वा विध्यापयत अत्र For Private and Personal Use Only