________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 53 केवलं सरलस्तेन तदा प्रोको महौभुजा / श्रेष्ठिनेष सुपुत्रस्ते समोपे मम तिष्ठत् // यतः / अयं विषाङ्कराकारस्तस्करो जनतापकः / तदेष मद्ग्रहाबाह्यो वामदेवो न सुन्दरः // इतश्च / पुरापि दुर्बलौभृतः साम्प्रतं नष्ट एव सः / पुण्योदयो वयस्थो मे दृष्वा तदुष्टचेष्टितम् // ततश्च / श्रेष्ठिना प्रतिप, तबरेन्द्रवचनं तदा / धिक्कारविहतो दोनः स्थितोऽहं राजमन्दिरे // राजदण्डभयादुगाइयेन प्रशमं गते / भद्र निवसतस्तच ते मे स्तेयबहलिके | तथापि लोको मां भद्रे सर्वकार्येषु शकते / अन्येनापि कृतं चौर्य ममोपरि निपात्यते // ब्रुवाणस्यापि मद्भूतं न प्रत्येति च मे जनः / धिक्कारैर्हन्ति मामेवं दृष्टा ते सत्यवादिता // सर्वस्योद्वेगजनकः कृष्णाहेस्तुल्यतां गतः / तत्राग्रहीतसङ्केते बकालं विडम्बितः // अन्यदा श्रीग्रहं राज्ञो विद्यामिद्धेन केनचित् / निःशेषं मुषितं भट्रेस च चौरो न लक्षितः // ततोऽहं दृष्टदोषत्वादस्यैवंविधसाहसम् / For Private and Personal Use Only