________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 825 बुधेन तु तदालोक्य चित्तेनेदं विवेचितम् // प्रये क्षेत्र मदीयं शैलश्च मामिकेयं महागुहा / श्रतोऽस्यां यः स्थितो घ्राणः स मे पाल्यो न संशयः / केवलं यदियं वक्ति दारिका शायसारिका / तन्मया नास्य कर्तव्यं लालनं सुखकाम्यया // किंतु यावत् क्षेत्रं न मुच्चामि तावदस्यापि पालनम् / कार्य विशुद्धमार्गेण लोकयात्रानुरोधतः // एवं निश्चित्य चित्तेन बुधस्तं पालयबपि / प्राणं न युज्यते दोषैर्लभते सुखमुत्तमम् // मन्दस्तु तां पुरस्कृत्य गठचित्तां भुजङ्गताम् / धाणलालनलाम्पत्यालभते दुःखमागरम् // कथं। सुगन्धिद्रव्यसम्भारकरणोद्यतमानमः / . तन्तम्यते वृथा मूढस्तनिमित्तं दिवानिशम् // दुर्गन्धपरिहारं च कुर्वाण: खिद्यते मुधा / शमसौख्यं न जानौते हस्यते च विवेकिभिः // तथापि मोहदोषेण सुखसन्दर्भनिर्भरम / आत्मानं मन्यते मन्दः प्रसक्तो घ्राणलालने / दूतश्च यौवनारूढो विचारो राजदारकः / 104 For Private and Personal Use Only