________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। अधुनैवामुना प्राप्तं मृगयाव्यसने फलम् / विमर्श: प्राह न फलं पुष्यमेतद्विभाव्यते // फलं तु नरके घोरं स्यादेवंविधकर्मणाम् / तथापि मूढाः खादन्ति मांस हिंसन्ति देहिनः // दूतश्च राजपुरुषेर्जिव्हामुत्पाय्य दारुणैः / तप्तं तानं नरः कश्चित्याय्यमानो निरीक्षितः // ततो दयापरीतात्मा प्रकर्षः प्राह मातुलम् / हाहा किमेष पुरुषो निघृणैर्माम पौद्यते // विमर्शनोक / भद्राकर्णय / अयं पुरुषोऽत्रैव मानवावामान्तर्भूते चणकपुरे वास्तव्यो महाधनः सुमुखो नाम सार्थवाहः / अयं च बालकालादारभ्य वाक्पास्थ्यव्यसनौ। ततो लोकैर्गुणनिष्यन्नमस्य दुर्मुख इति नाम प्रतिष्ठितं / प्रकृत्यैव चास्य प्रतिभासते स्त्रीकथा रोचते भनकथा मनोभौष्टा राजकथा हद्दयिता देशकथा सर्वथा जल्पे सति न कथंचिनिजतुण्डं धारयितुं पारयति। दूतश्च चणकपुराधिपतिरेव तीव्रो नाम राजा गतो रिपूणामुपरि विक्षेपेण / लग्नमायोधनं / जिता रिपवः / दूतश्च निर्गते तस्मिन्नास्थायिकायां प्रस्तुतानेन राजकथा / यदुत प्रबलास्ते रिपवः पराभविष्यन्ति राजानं श्रागमिष्यन्ति ते पुरखण्टनार्थं ततो यथा शक्त्या पलायध्वं यूयं। तदाकर्ण्य नष्टं समस्तं पुरं। समागतो राजा। दृष्टं तन्निरुदसं चणकपुरं। किमेतदिति पृष्टमनेन / कथितः केनचियतिकरः। कुपितो दुर्मुखस्थोपरि तीवनरेन्द्रः / ततः पुनरावामिते पुरे प्रख्याप्य तं दुर्वचनभाषणमपराधं पौराणामेवंविधो ऽस्य दण्डो निर्वर्तितो राजेति // For Private and Personal Use Only