SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / अयं हि राजा दीप्ताङ्गो दृश्यते यश्चतर्मुखः / निविष्टोऽत्र जगन्धर्दनास्थानो मनोरमः // यः शुभ्रः परिवारोऽस्य यद्राज्यं या विभूतयः / यच्चातुलं महत्तेजो विष्टरं तत्र कारणम् // किं वात्र बनोक्रेन पुरं लोका महागिरिः / शिखरं सत्पुरं लोका मण्डपो वरवेदिका // राजायं सह सैन्येन राज्यं भुवनसुन्दरम् / जगज्ज्येष्ठ मिदं सर्व माहात्म्य नास्य नन्दति // तथाहि / यद्यतन्त्र भवत्यत्र जीक्वौयें वरासनम् / महामोहादिभिः सर्वं तदिदं परिभूयते // विद्यमाने पुनर्वत्म जीववीर्यवरासने / महामोहादयो नैव प्रविशन्यत्र मण्डपे // अन्यच्च / क्वचित्तिरस्कृतं तात महामोहादिभिर्बलम् / इदमाविर्भवत्येव जौववौर्यप्रभावतः // ददं सिंहासनं वत्म यावदत्र प्रकाशते / तावद्धि सर्वतोभद्रं राजा मैन्य गिरिः पुरम् // तदिदं वर्णितं वत्स जौववीर्यवरामनम् / परिवारयतो राजा माम्प्रतं ते निवेद्यते // प्रकर्षण चिन्तितं / अये यान्येतानि प्रतिपादितान्यनेन मे वस्तुनि तेषामेष भावार्थो मम स्फुरति हृदये / यदुत / For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy