________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमिलिभवप्रपञ्चा कथा। तत्राकर्णय / अन्तरङ्गौ हि विद्येते तस्य सागरमैथुनौ / वयस्यौ स तयोर्दोषो नैव तस्य तपखिनः // स हि चारुः स्वरूपेण भद्रको धनशेखरः / ताभ्यां पापवयस्थाभ्यां केवलं क्रियतेऽन्यथा // तथाहि / तस्य वराकस्य धनशेखरस्य मयूरमञ्चरौं भुले मैथुनेन लता मतिः / हरामि रत्नबोहित्वं मागरेण कृतं मनः // ततश्च सदशात्तेन प्रेरितस्त्वं तथा जले / अत एव गतः कोपं समुद्राधिपतिस्तदा // तेन त्वं रक्षितो नौतः स पातालत तथा / तथापि न मृतस्तीर्णः समुद्रं धन खरः // अधुनानेकदेशेषु नानारूपा विडम्बनाः / ताभ्यां पापवयस्थाभ्यां स वराको विधाप्यते // एवं तेन चतर्ज्ञानयुक्तन वरसूरिणा / भिवेदिते तथा भने मदीये दुष्टचेष्टिते // स हरिश्चिन्मयत्येवमहो ज्ञानं महामुनेः / अहो निपतितः क्लेशे वराको धनशेखरः // ततो हरिनरेन्द्रेण करणागतचेतमा / पृष्टः म उत्तमाचार्यः प्रणम्येदं मुमेधमा / यथा / स तान्यां पापमित्राभ्यां भदन्त धन खरः / For Private and Personal Use Only