SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 831 दृष्टश्चित्तसमाधाने मण्डपे स महानृपः // नामतो गुणतः सर्वे वर्णिताश्च पृथक् पृथक् / ममाग्रे ते महीपालास्तया विज्ञाततत्त्वया // इतश्च तैर्नरैस्वर्ण समानौतः स संयमः / दर्शितश्च नरेन्द्रस्य वृत्तान्तश्च निवेदितः // ततस्तं तादृशं ज्ञात्वा शुत्रुजन्यं पराभवम् / तत्रास्थाने समस्तास्ते सुभटाः क्षोभमागताः // ततश्च भौमध्वानः कराघातप्रकम्पितमहीतलेः / तर्जातं तत्मदः क्षोभविभ्रान्तोदधिनिभम् // केचिन्मुञ्चन्ति हुशारं कुपितान्तकसन्निभाः / भुजमास्फालयन्त्यन्ये पुलको दसुन्दराः // रोषरताननाः केचिनाता भृकुटिभोषणाः / अन्ये वृत्तानितोरस्काः खङ्गे विन्यस्तदृष्टयः // क्रोधान्धबुद्धयः केचित्संपन्ना रतलोचनाः / अन्ये स्फुटाट्टहासेन गर्जिताखिचभूधराः // अन्येऽन्तस्तापसंरम्भाद्विगलत्खेदबिन्दवः / केचिद्रक्ताङ्गभीमाभाः माक्षादिव कृशानवः // अतस्तं तादृशं वीक्ष्य क्षुभितं राजमण्डलम् / चारित्रधर्मराजेन्द्रं मबोधः प्रत्यभाषत // देव नैष सतां युक्तो धीराणां कातरोचितः / अकालनौरदारावमन्निभः क्षोभविनमः // For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy