________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बटमा प्रस्तावः। 1106 सुधाधवलेनापि विमलकपोलौ स्थिता साधोमुखौ / जातः सर्वेषां प्रमोदः / अत्रान्तरे लसद्भूषणरत्नौघप्रभाजालैः समन्ततः / प्रकाशितनभोभागैर्देवाकारानुकारिभिः // भूरिविद्याधरैः माधं शक्रवच्चारुलीलया / रत्नैर्मृत्वा विमानौघमागतः कनकोदरः // सप्रमोदपुरं वौक्ष्य मोऽवतीर्णः सखेचरः / श्राहादमन्दिरं प्राप्तो दृष्टोऽस्माभिः मविस्मयम् // ततः कृतमस्माभिरभुत्थानं / नामितमुत्तमाङ्गं / विहिता प्रतिपत्तिः / उपविशाः सर्वे यथास्थानं / विलोकितोऽहं स्निग्धदृश्या सुचिरं कनकोदरेण / ननं स एवायमिति निश्चित्य तुष्टचेतमा पृष्टा काम नता। कथितोऽनया वृत्तान्तः / कनकोदरेणोतं / देवि निर्वटितमेव वत्मा या दुष्कररोचिकात्वमौदृश पुरुषरत्ने ययानया कृतो मनोनिबन्धः / न खलु शचौ पुरंदरादन्यत्र स्वचित्तं निवेशयते / कामलतयोक्तं / एवमेतनास्त्यत्र सन्देहः // अत्रान्तरे समागतो वेगेन चटलः / तेन च निवेदितं किमपि कनकोदराय कर्णाभ्यणे / ततोलमत्र कालविलम्बेनेति कामलतां प्रति वदता समालोच्य मह कुलंधरेण तत्रैव स्याने संक्षेपतः कारितोऽहं पाणिग्रहणं मदनमनर्याः। कनकोदरेण निर्वर्तितो विवाहानन्दः प्रकटितानि तानि वज्रवैडूर्यन्द्रनौलमहानोलकतनपद्मरागमरकतचूडामणिपुष्परागचन्द्रकान्तरुच कमेचकाद्यनर्धेयरत्नराशिपरिपूरितानि विमानानि / ततोऽभिहितः कुलंधरः कनकोदरेण / भद्र राजपुत्र कोशार्थमे. For Private and Personal Use Only