SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। तेषामिहानयनं / ततो यथास्माकं हर्षवृद्धये खौकता मदनमञ्जरी वत्मा तथैतान्यपि खौकर्तुमर्हति राजपुत्रः / कुलंधरेणोक / ययमेव प्रमाणं / किमत्र राजपुत्रस्य / न खल गुरवो यथेष्टं कारयन्तो राजपुत्राभ्यर्थनां कर्तुमर्हन्ति / ततः परितुष्टः कनकोदरः कृतकृत्योऽहमिदानौं। निश्चिन्तीभूता वत्मा मदनमञ्जरीति भावनया गता परमपरितोषं कामलता। इष्टो लवलिकादिः परिजनः / तथाहि / कन्या शोककरी जाता चिन्ताद्वर्धमानिका / वितर्ककारिणौ दाने दौर्गत्ये गाढदुःखदा // सानुरूपाय रुच्याय धार्मिकाय धनैर्युता / किल निश्चिन्तताहेतुः मगर्ने प्रतिपादिता / अतस्तां रत्नपूगाव्यां दत्त्वा मदनमञ्जरौम् / मह्यं म हृष्टः संपन्नः सबन्धुः कनकोदरः / अचान्तरे मप्रमोदपुरस्थाग्रे मेघजालमिवातुलम् / विद्याधरबलं दूरादृश्यते स्म नभस्तले // तच चक्रामिणोरकुन्तनाराचभौषणम् / शक्रिप्रामधनुर्दण्डगदाशूलभयानकम् // प्रेसद्धेतिप्रभाजालकरालं दर्पनिर्भरम् / असंख्यवलादुद्दामखेचराधिपसङ्कुलम् // सिंहनादमहोत्वष्टिनिध्वानभृतदिक्पथम् / संनद्धबद्धकवचक्रोधान्धभटदारुणम् // For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy