SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1108 उपमितिभवप्रपञ्चा कथा / अनयोक। एषा सज्जास्मि प्रवर्ततामम्बा / ततो विमुच्य वत्मासमौ पे तां धवक्षिकां प्रवृत्ताहं / ततश्च नौताहमेवमनया लवलिकया भवतः समीपं / तदेषोऽत्र कुमार परमार्थः / वत्सां कण्ठगतप्राणां तां मे दुष्कररोचिकाम् / उत्था धानुग्रहं कृत्वा कुमारो द्रष्टुमर्हति // ततो विलोकितं मया कुलंधरवदनं / तेनोक् / कुमार गम्यतां कोऽत्र विरोधः / ततः कृतमस्माभिस्तत्र गमनं / दृष्टा यथा निर्दिष्टा मदनमनरौ। ततोऽहं निमग्र दव सुखामृतमये महाहूदे अवतीर्ण व रतिरसमये महाममुद्रे वर्तमान व सर्वानन्दसन्दोहे परिपूर्ण व सर्वमनोरथभरेण प्रोणिताप्रेषेन्द्रियग्राम इव सर्वोत्सवसमुदये संजातस्तद्दर्शने मतीति। तथा सापि मामवलोक्य प्राप्तः स एवायमिति हृष्टा हिरादृष्ट दतत्कण्ठिता कुतस्तस्यागमनमिति सवितर्का स्वप्नोऽयं भवेदिति मविषादा स्थिरः प्रत्यय दति जातनिर्णया िरहेऽपि जीवितेति सलज्जा कथं मामेष प्रतिपद्यत इति सोद्वेगा निरीक्षते मामयभिति सप्रमोदेति संपन्ना संकीर्णरमनिर्भरहृदया। अत एव चालंकृता पुलक जालकेन विभूषिता स्वेदबिन्दुमौक्तिकनिकरण बरा समुत्तालमितपवनेन हृदयहारिणौ सुललितलतेव कम्पमाना सर्वथा / अनाख्येय रसं कंचिदत्यन्तप्रौतिनिर्भश / मया मा निग्धलोलानी भजन्ती प्रविलोकिता // ततोऽभिहिता कामलतया। वत्से किं जातस्तेऽधुना लवलिकावचने संप्रत्ययः / ततः स्मितेन रञ्जयन्ती मम हृदयमिव For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy