________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 842 उपमितिभवप्रपञ्चा कथा / भिसन्ध्याधनेक प्रचण्डोग्रभूपेन्द्रश्टङ्गाङ्गमच्चायकायप्रभोल्लामबद्धान्धकारप्रतानप्रनष्टाखिलज्ञानमद्योतसन्तानजातं ततो भोषणे तादृशे कातराणां नराणां महाभौतिसम्पादके वादितानेकविब्बोकवादित्रनिर्घातसंचासिताशेषसंसारसञ्चारिजौवौघमंग्राम-सम्मदनालोकिम त्मिद्धविद्याधरे भो रणे ते महामोहराजेन्द्रसका भटाः पाटयन्तः परानौकमुद्देल्लिता इति / ततश्च / बहुदारुणशस्त्रशतैः प्रहतं दलिताखिलवारणवाजिरथम् / श्रुतभीषणवैरिनिनादभयात्तदशेषमकम्पत धर्मवलम् // ततश्चारिवधोऽसौ सबलो बलशालिना / महामोहनरेन्द्रेण जितस्तात महाहवे // नंष्ट्रा प्रविष्टः स्वस्थाने ततस्ते रिपवस्तकम् / लसत्कलकलारावा रोधयित्वा व्यवस्थिताः // ततः परिणतं राज्यं महामोहनराधिपे / चारित्रधर्मराजस्तु निरुद्धोऽभ्यन्तरे स्थितः // मार्गानुसारिता प्राह दृष्टं तात कुतूहलम् / सुष्टु दृष्टं मयाप्युक्तमम्बिकायाः प्रसादतः // केवलं कलहस्थास्य मूलमम्ब परिस्फुटम् / अहं विज्ञातुमिच्छामि तनिवेदय साम्प्रतम् // मार्गानुसारिता प्राह रागकेसरिणोऽग्रतः / योऽयं दृष्टस्त्वया वत्स मन्त्री निर्व्याजनैपुणः // अनेन मन्त्रिणा पूर्वं जगत्माधनकाम्यया / For Private and Personal Use Only