________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रतावः / क एष तुरगारूढः प्रखिन्नः श्रमपौडितः // उगौर्ण इतिः पापात्मा जीवमारणतत्परः / स्वयं दुःखपरीतोऽपि दुःखदो ऽरण्यदेहिनाम् // मध्यान्हेऽपि पिपासातो बुभुक्षाक्षामकुक्षिकः / जम्बुकं पुरतः कृत्वा प्रधावन्नुपलभ्यते // विमर्शनोकम् / अचैव मानवावासे विद्यते चान्तरं पुरम् / ललितं नाम तस्यायं राजा ललननामकः // मृगयाव्यमने मको न लक्षयति किंचन / अयमत्र महारण्ये तिष्ठत्येव दिवानिशम् // सामन्तेः स्वजने.कैस्तथा मन्त्रिमहत्तमैः / वार्यमाणोऽपि नैवास्ते मांमखादनलालमः // मौदन्ति राज्यकार्याणि विरक्तं राजमण्डलम् / ततस्तं तादृशं वीक्ष्य चिन्तितं राज्यचिन्तकैः // नोचितो राज्यपट्टाय ललनोऽयं दुरात्मकः / ततः पुत्रं व्यवस्थाप्य राज्ये गेहाइहिष्कृतः // तथाप्याखेट के रक्को मामलोलो नराधमः / एकाको दुःखितोऽरण्ये नित्यमास्ते पिशाचवत् / / इह च वत्स / परमारितजीवानां पिशितं योऽपि खादति / इहामुत्र च दुःखानां पद्धतेः मोऽपि भाजनम् / यस्तु क्रूरो महापापः खयमेव निकृन्तति / For Private and Personal Use Only