________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 616 उपमितिभवप्रयचा कथा / म कर्मपरिणामाख्यस्ततो राजा व्यवस्थितः // निवेशितानि राजमचित्ततामसचित्तरौद्रचित्तपुरादौनि भिल्लपलिप्रायाणि नानाविधनगराणि / प्रस्थापितस्तेषु महामोहनरेन्द्रः / समर्पितं तस्य चतुरङ्गं बलं / व्यवस्थापिता समस्तराज्यनौतिः / न्यस्तः समस्तोऽपि महामोहे राज्यभारः / स्वयं पुनरसौ कर्मपरिणामः सह महादेव्या कालपरिणत्या मनुजगतौ संसारा. भिधानं नाटकं पश्यन्नास्ते / केवलं स कर्मपरिणामो जाननिव संसारिजीवमहाराजवौर्यमाकलयन्निव चारित्रधर्मप्रतिनायकमामयं लक्षयन्निव मद्दोधमन्त्रिमन्त्रशक्ति परिच्छिन्दन्निव सम्यग्दर्शनमहत्तमबलं निश्चिन्वन्निव सन्तोषतन्त्रपालव्यवसायं पश्यन्निव शुभा याद्यनेकभटकोटियुक्तचतुरङ्गवलोत्माहं नात्यन्तनिरपेक्षः संसारिजोवराज्ये ऽपेक्षते चायतिं कुरुते चारिचधर्मादीनामनुवर्तनं दर्शयत्यात्मभावं वर्धयति प्रौतिं संपादयति कानिचित्सुन्दरप्रयोजनानि / ततस्तैरपि चारित्रधर्मादिभिर्मध्यस्थोऽयमिति कृत्वा ग्टहीतोऽसौ कर्मपरिणामः स्वामिबुद्ध्या / जातः संसारिजौवमहाराजगापि प्रष्टव्यस्थाने / महामोहः पुनर्निजभुजबलावलेपेन सांमारिजीवं चारित्रधर्मादिकं तावद्दलं न हणतुल्चं मन्यते / ततो यावन जानौते संसारिजीवस्तदात्मीयं महाराज्यं न लक्षयति तच्चतरङ्ग महाबलं न वेदयते तां महासम्मृद्धिं नो कलयत्यात्मनः परमेश्वरतां तावदमौ महामोहो लब्धावसरश्चरटबन्दपरिकरितः समाक्रामति समस्तां तां राजभुकिं खौकरोति निःशेषनगरग्रामाकरादौन विलमति यथेच्छया करोत्यकिंचित्करं संसारिजौवं निर्णाशयति For Private and Personal Use Only