SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यएमः प्रस्तावः / 1065 इतय नन्दनाकारं पुरदूरे मनोरमम् / श्रालादमन्दिरं नाम तत्रास्ति वरकाननम् / तञ्च चित्तचमत्कारि खोचनाहाददायकम् / अत्यन्तमावयोर्जातं सेवितं च दिने दिने / अन्यदा गतयोस्तत्र दूरवर्ति परिस्फुटम् / योषितोईितयं किंचिदृष्टिगोचरमागतम् // तत्रैका रूपलावण्यविज्ञासैः कामगेहिनौम् / हसतौव विशालाक्षी द्वितीया न तु तादृशौ // अथ मा सुन्दरी दूराच्चक्षुर्गोचरचारिणम् / मां भूस्खताधनुर्मुक्कैदृष्टिबाणैरताडयत् // तथा। चतशाखां समालम्ब्य लोलयोस्लामितस्तनौ / अजिहीर्षविलासेन चार्वङ्गी मामकं मनः // तथा। चकितं विस्मितं स्निग्ध माकूतमतिलज्जितम् / बहिर्लिङ्गः क्षणचित्तं तत्स्वरूपं मयेक्षितम् // ततस्तां तादृशौं वौक्ष्य मनोनयननन्दनौम् / निर्मिथ्यार्पितसद्भावां रञ्जितं मम मानसम् // ततो मया चिन्तितं। किमियं सा रतिः साक्षात्विं पुरंदरकामिनी / किं वा स्वभौरमुत्रेत्थ वर्तते तनुधारिणौ // एवं च चिन्तयन्नौषदशरोरशरेरितः / For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy