________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CCC उपमितिभवायचा कथा / ध्वजः खरस्तथा ध्वांचः प्रस्तुतेऽत्र प्रयोजने / समापन्नास्त्रयो ह्यायास्तेषां बुध्यस्व यत्फलम् // प्रथमाज्ञायते चिन्ता द्वितीयात्तु शुभाशुभम् / हतौयात्कालनिर्देशं कुर्यादायादिति श्रुतिः // तत्र / शनि ध्वजे वृषे चैव जीवचिन्ता प्रकीर्तिता / सिंहवायसयोर्मूचं धातुं धूमेभरामभे // श्रतो ध्वजस्य प्रथमं पाता दियं मयूरमञ्जरौ वत्मा जौवं चिन्तयति / कालवेलादिभिश्च लक्षयामि तमपि जौवं पुरुषं तमपि राजपुत्रं तमपि हरिनामकमेषा चिन्तयति। तस्य चावश्यं भावी लाभो यतो धमस्योपरि निपतितोऽत्र रामभः / तत्र चैवं पव्यते / स्थानं लाभं च कुरुते रामभो ध्वजधूमयोः / सिंहस्योपरि नाशं भोः शेषेषु तु म मध्यमः // तस्य तु कालतोऽद्यैव लाभो भविष्यति / यतोऽत्र हतीयो निपतितो ध्वांक्षः / तच चेदमुक्तं / ध्वजकुञ्जरयोर्वर्ष मामो वृषभसिंहयोः / पक्षः श्वखरयो यो धमवायसयोर्दिनम् // ततः संजातप्रत्यया चिन्तानिर्वाटनेन इष्टा प्रत्यासन्नेष्टजामातलाभेन निपतिता मञ्चरणयोः शिखरिणौ। प्राह च / भगवति महाप्रसादः / सत्यमिदं यदादिष्टं भगवत्या / कथितं हि मे वत्माया मगरमचर्याः प्रियसख्या लोलावत्या / यथा दृष्टोऽनया For Private and Personal Use Only