________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। तत्र च करिष्यति तस्य तदानरयूथं शुक्लध्यानाभिधानेन गोशीर्षचन्दनरसेन सेचनं / ततोऽतिक्रान्तेऽर्धमार्गमाचे गाढानन्दनिर्भरं भविष्यति तनिःसहं। ततो नारोक्ष्यत्युपरितनपदिकासु / तस्मिंश्वारूढ भद्र वमप्यारूढो भविष्यसि यतस्ते जीवितमन्तर्धनमात्मभूतं च तदानरकं / ततो निःमहौभतं तदिमुच्य भवतोपरितनपदिकासु स्वयमेवारोहणौयं / ततः पर्यन्ते पदिकामार्गमपि परित्यज्य स्वसामर्थ्येन स्थित्वा पञ्चहूस्वाक्षरोहिरणमात्रकालं निरालम्बनतया गगने ततो विमुच्यापवरकमवरुज्य गर्भग्रहकं परित्यज्य वानरकं विधायोत्लवनं लवयित्वा हट्टमार्ग गन्तव्यमे कक्रमेणोड्डीय तत्र मठे स्थातव्यमनन्तकालं पूर्वगतलोकमध्येऽनुभाव्योऽनन्तानन्द इति / मयोक्तं / यदाज्ञापयति नाथः / तदेवमनेनोपायेन भद्र तदानरकं तत्र मठे नयनक्षम गुरुभिर्मे निवेदितमिति / अथ निश्चित्य मौनीन्द्रं सभावार्थमिदं वचः / ततोऽकलङ्कस्तं नत्वा मुनिमित्थमवोचत / / चार चारूपदिष्टं ते गुरुणा मुनिसत्तम / सुन्दरं भवतारम्भि युक्तमेतद्भवादृशाम् // ततोऽग्टहौतमझेते सम्यग्बोधविधित्मया / मोऽकलको महाभागो मां प्रतोदमभाषत // एवं स्फुटाक्षरः सर्वं यदनेन निवेदितम् / तत्त्वया विदितं भद्र किं वा नो घनवाहन // अनेन हि समाख्यातं क्लेशनिर्मुकमञ्जसा / चित्तमेवात्मनो मुख्य समारोत्तारकारणम् // For Private and Personal Use Only