________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / पिञ्जरितमुनिमण्डलः कुन्नितेन पादतलेन गूढसिराजालेन प्रशस्तचाञ्छनलाञ्छितेन दर्पणाकारनखेन सुस्लिष्टाङ्गुलिना चरणयुगलेन वरकरिकराकारेण जवादयेन कठिनपौनसुवृत्तविस्तीर्णन केसरिकिशोरलौलाविडम्बिना कटौतटेन त्रुटितमनोहरेणोदरदेशेन विशालेन वक्षःस्थलेन प्रलम्बेन भुजदण्डयुगलेन मत्तमहेभकुम्भास्फालनमहाभ्यां कराभ्यां त्रिवलिविराजितेन कण्ठेन अधरितशशधरारविन्दशोभेन वदनेन उत्तुङ्गसुसंस्थितेन नासिकावंशेन सुनिष्टमांसलप्रलम्बेन कर्णयुगलेन अपहमितकुक्लयदलाभ्यां लोचनाभ्यां संहतममया स्फुरत्किरणजालरञ्जिताधरपुटया दन्तपद्धत्या मुश्लिष्टाष्टमौशशधरसन्निभेन ललाटपट्टेन अधस्तनावयवचूडामणिनोत्तमाङ्गभागेन किं बहुना सर्वथोपमातीतरूपधारी दृष्टो ऽसौ मया तथैव धर्ममाचक्षाणः। प्रत्यभिज्ञातश्च तेन पूर्वावधारितेन ध्वनिना। संजातो मे मनसि विस्मयः / ततश्चिन्तितं मया / स एवायं तपस्वी। कथं पुनरोदृशकमनीयरूपः क्षणादेव संपन्न इति। अथवा किमत्राश्चयं / निवेदितं मे पूर्व धर्मगुरुणा चन्दनेन / यथा। भवन्ति भगवतां सुसाधूनां लब्धयः / तन्माहात्म्येन च भवन्त्येते यथेच्छया विविधरूपधारिणः / जायन्ते परमाणुवमूक्ष्माः / संपद्यन्ते पर्वतवद्गुरवः / वर्तन्तेऽर्कढलवल्लघवः / पूरयन्ति खदेहविस्तारेण भुवनं / श्राज्ञापयन्ति किङ्करमिव देवेश्वरं / निमन्जन्ति कठिनशिलातले / कुर्वन्येकघटाहटशतसहस्रं। दर्शयन्त्येकपटात्पटशतसहस्रं / श्राकर्णयन्ति सर्वाङ्गोपाङ्गः। हरन्ति स्पर्णमात्रेण निःशेषरोगगणं / गच्छन्ति पवनवद् गगने / सर्वथा नास्ति किंचिदमाध्य 96 For Private and Personal Use Only