________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / अतो यावदयं देहो विद्यते घनवाहन / यथेष्टचेष्टया तावत्पिब खाद दिवानिशम् // सद्भोगैः प्रौणयात्मानं मानयामललोचनाः / सुखं भुंक्ष्व यथाकामं मा मूढवचनं कृथाः // परिग्रहस्तु मां ब्रूते यथा भो घनवाहन / हिरण्यधान्यरत्नादिसम्भारं कुरु यत्नतः // यः प्राप्तं पालयत्यर्थमप्राप्तं टौकयत्यलम् / न च सन्तोषमादत्ते तस्य सौख्यमनारतम् // अहं तु त्रितयस्यापि वाक्यमाकी तादृशम् / ईषद्दोलायितश्चित्ते यावज्जातः सुलोचने // महामोहबलेनासौ ज्ञानसंवरणो नृपः / तावड्यं परित्यज्य मम पार्श्व व्यवस्थितः // ततः मदागमेनोनं यत्तदाक्यं मनोहरम् / तस्वार्थी न मया जातस्तेन चित्तं न रन्जितम् // यदाहतुः पुनर्भट्रे महामोहपरिग्रहौ / तलमं मामके चित्ते यथा रङ्गः सुपामिते // ततोऽहं तत्परित्यज्य देववन्दनपूजनम् / नमस्कारादिपाठं च संजातो भोगमूर्वितः // दानं च माधुवर्गादेविनिवार्य ततः परम् / धनमङ्गहणे रक्तः पौडयामि करैर्जनम् // सर्वसांसारिकार्थेषु मूळ गाढं विवर्धते / म महामोहवीण रोचते न सदागमः // For Private and Personal Use Only