________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 972 उपमितिभवप्रपञ्चा कथा। तथाहि किल। प्रदीपनकसङ्काशे संसारे दह्यमानयोः / युवयोरपि युक्त हि प्रवेष्टुं तीर्थमण्डले // भावतोऽत्र प्रविष्टानां धन्यानां तीर्थमण्डले / रागद्वेषाग्निना दाहो न ममस्ति कदाचन // एतच्च रोचते मह्यं मुनेराकूतमुत्तमम् / तुभ्यं किं रोचते नेति न जाने घनवाहन // ततो मयाकलङ्कस्य तच्छ्रवा वचनं तदा / मौनमालम्बितं भद्रे पापपूरितचेतसा // ___ अचान्तरे द्वितीयस्य मुनेर्मूलं मया मह / मोऽकलङ्कस्तदा प्राप्तो विहितं तस्य वन्दनम् // पृष्टश्चावसरे माधुः किं ते वैराग्यकारणम / मुनिराह यथा मौम्य समाकर्णय माम्प्रतम् // श्रापानक मया दृष्टं मद्यपानपरायणम् / तदेव मम संजातं भट्र वैराग्यकारणम् // मदापूर्णितमर्वाङ्गस्त त्राहं मत्तपालकः / भासं ततः कृपोपेतैाह्मणैः प्रतिबोधितः / / अकलङ्केनोक्तं / यादृगापानकं तनो भवांस्तत्र यथा स्थितः / ये च ते ब्राह्मणाः मर्वमेतदाख्यातुमर्हसि // मुनिनोक्तं / अनेकवृत्तवृत्तान्तमनन्तजनसङ्कुलम् / For Private and Personal Use Only