SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / ततः सोऽतिभरीभूतो जीवान् ग्रामेयकानिव / दहत्यारटतोऽमौषां मुनौनां पश्यतामपि // यत्पुनरनेन मुनिनाभिहितं यथा ते तु मण्डलस्था लोकाः कियन्तोऽपि प्रव्रजितास्ततोऽहमपि तेषां मध्ये प्रवजितः तद्भद्र धनवाहन वक्रोकिगर्भमवगन्तव्यं / मयोक्तं / कुमार कथमौदृशौ पुनरत्र वक्रोक्तिः / अकलङ्कनो।। मत्तौर्यमण्डले तत्र यतो लोकाश्चतुर्विधाः / माधवः श्रावकाः साधः श्राविकाच व्यवस्थिताः // ततः प्रत्रजितास्तत्र कियन्तोऽपि न शेषकाः / एषोऽपि च मुनिस्तेषां मध्ये प्रव्रजितः स्फुटम् // तदेवमौदृशं भद्र वक्रोक्त्या तेन माधुना / प्रदीपनकमुद्दिष्टं चारु वैराग्यकारणम् // इदं च सकलं बुद्धं यच्चमत्कारकारणम् / मया कथयतोऽस्यैव दृष्टोऽहं तेन चेतमा / चिन्तितं च मया भद्र सत्यमेतन्मुनेर्वचः / मतां मदा प्रदीप्तो हि भवो वैराग्यकारणम् // तथाहि। प्रदीपनकदाहेन दाहयन्तौह मानवाः / श्रात्मानं ये जडास्तस्माबिस्मरन्ति महाधियः / अन्यच्च / श्रावयोः प्रतिबोधार्थमिदमेतेन माधुना। प्रदौपनकमुद्दिष्टमात्मवैराग्यकारणम् // For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy