________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चटमः प्रस्तावः / 1101 केनचित्मादरमुपवर्ण्यमानेषु तेषु विद्याधरनरेश्वरेषु मया तथा माध्यमानेषु दृष्टी अपातयन्ती मंजाता गाढं विद्राणवदना वत्मा मदनमनरौ। ततो हा किमेतदिति विचिन्य मयाभिहिता मा। यथा वत्मे मदनमञ्जरि किमभिरुचितः कश्चिदेतेषां मध्ये वत्माये विद्याधरनरेन्द्रः / तयोर्क / अम्ब वर्णमपक्रमामो वयमितः स्थानात् / अलमेतेषां दर्शनेन / शिरो दुयति ममानेन युभदुपवर्णितालीकतगुणश्रवणेन / तदाकर्ण्य विषणाई। निवेदितं राज्ञे / गतोऽसौ चिन्तां / अभिहितमनेन / नौयतां भवने वत्मा मा भूचित्तदुःखासिकयास्याः शरीरापाटवमिति। ततस्ता ग्टहीत्वा निर्गताहं स्वयंवरामण्डपात् / प्राप्ता स्वभवनं / विषधेयं लवलिका। अभिहितमनया। यथाम्ब कः पुनर्भर्वदारिकायाः परिणयनोपायो भविष्यति। मयोकं / वत्से लवलिके वयमपि न जानौमः / अतिदुष्कररोचिकेयं तव प्रियमखौ। प्रष्टव्येयमेव भवत्या यदच करणीयं / समाप्तोऽस्माकमिदानौं मन्दभाग्यानां पर्यालोचगोचर इति वदन्तौ स्थलमुकाफलकलापकल्यैर्नयनसलिलबिन्दुसन्दोहै रोदित प्रवृत्ताहं। लवलिकयोक। स्वामिनि मुच्च विषादं। प्रश्नयिष्याम्यहं भर्वदारिका / न खल्वेषा विनयसर्वखं स्वजननौजनकयोः सन्तापकारिणौ भविव्यति / कथयिष्यति यदच करणौयं / ततश्चैवं खस्यौलताहमनया लवचिकया // इतश्च ते विद्याधराः वयंवरमण्डपादवृतवरामेव निर्गच्छन्तीमवलोक्य तां वत्सां मदनमञ्जरौं हतसर्वखा दव नष्टरत्ननिधाना दव मुद्गरताडिता व विगलितविद्या व सर्वथा भ्रष्टछाया For Private and Personal Use Only