________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / तथाहि / सबै दुःखं परायत्तं सर्वमात्मवशं सुखम् // बहिश्च ते पराधीनं स्वाधीनं सुखमात्मनि // अन्यच्च / यदात्मनो बहिर्भूतं वस्तुजातं तव प्रियम् / तत्सर्वं नश्वरं दुःखं निःस्वभावं मलाविलम् // अतस्तदर्थं हे चित्त किं वृथा परिताम्यमि / किं वात्मानं विमुच्येत्थं बंभ्रमौषि पुनः पुनः / यदि स्यात्मुन्दरं किंचिदहिस्तस्य निवारणम् / संभवेत्तव दुःखाय तच्च चित्त न विद्यते // दह्यमानं पुनर्धारीगाङ्गारैर्निवारितम् / प्रात्मन्यानन्दरूपे त्वं मुधा ताम्यसि धारितम् // अनन्तदर्शनज्ञानवीर्यानन्दप्रपूरिते / चित्त छत्वात्मनि स्थानं भव शौघं निराकुलम् / / पत्र ते तिष्ठतो नित्यं भोगस्नेहस्य गोषणे / संजाते जायतेऽवश्यं रजःपातो न संशयः // ततश्च / संक्लिष्टवामनाजन्या व्रणा रोहन्ति दारुणाः / ततस्तद्दाधनिर्मुक्त न त्वं भोगेषु रज्यसे / पिण्डौपाया बुधैः प्रोका भोगाश्चित्तवतेषु ते। अत एव मुहतं ते भामन्ते स्वास्थकारिणः // मुहूर्तसुखमाधाय ते भुक्ताः क्षतवर्धनम् / For Private and Personal Use Only