________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपश्चा कथा / ततस्तां दृष्ट्वा यावदहमभिलाषोत्त्रामसंकीर्णं रसान्तरमनुभवामि तावदुत्पाटितस्तया नेतुमारब्धो गगनमार्गेण / ततोऽहं हा कुमार कुमारेति रटनुचैः सुविहलः / नौत एव तया दूरं भो विद्याधरयोषिता / किं च / पयोधरभरेणोच्चैः सस्नेहमवगूहितः / चुम्बितच बस्लाइवे प्रार्थितो रतकाम्यया // तथा रक्तापि मा बाला विषरूपा प्रभामते / कुमार वरमित्रेण त्वया विरहितस्य मे // चिन्तितं च तदा मया / यदुत / अनुरक्ता सुरूपा च यद्यप्येषा तथापि मे / वरमित्रवियुक्तस्य न सुखाय प्रकल्पते // अत्रान्तरे समायातान्याम्बरचरी। विलोकितोऽहमनया। गता मापि मय्यभिलाषं / प्रवृत्ता चोद्दालने / ततश्च श्राः पापे कुत्र थासौति शब्दमन्दर्भभौषणम् / जातं परस्परं युद्धं तयोः खचरयोषितोः // ततो व्याकुलितायां निथुटितोऽहं हस्तात्पतितो भूतले चूर्णितो गात्रभारेण / चिन्तितं मया। यद्यपि दलितोऽहं न मनोमि वेदनया नंष्टुं तथापि यावदनयोरेका न ग्टह्णाति मां तावनग्यामि येन जौवन्नेव विमलकुमारवरवयम्यं पश्यामि / ततः पलायितोऽहं त्वरया दृष्टश्चामौभिर्मनुष्यैः प्रापितः कुमारसमीपं। तदिदं कुमार मयानुभूतमिति / तच्छ्रुत्वा रञ्जितो विमलो मदौयनिकृत्रिमस्नेहेन / हृष्टा मेऽन्तर्गता बहुलिका किल प्रत्यायितोऽयं मया For Private and Personal Use Only